Friday, April 19, 2024
HomeSanskrit StotraTulasi Kavacham in Sanskrit

Tulasi Kavacham in Sanskrit

Tulasi Kavacham in Sanskrit Lyrics

श्री गणेशाय नमः ||

अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य |
श्री महादेव ऋषिः | अनुष्टुप्छन्दः |
श्रीतुलसी देवता | मन ईप्सितकामनासिद्धयर्थं जपे विनियोगः |

तुलसी श्रीमहादेवि नमः पंकजधारिणी |
शिरो मे तुलसी पातु भालं पातु यशस्विनी || १ ||

दृशौ मे पद्मनयना श्रीसखी श्रवणे मम |
घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम || २ ||

जिव्हां मे पातु शुभदा कंठं विद्यामयी मम |
स्कंधौ कह्वारिणी पातु हृदयं विष्णुवल्लभा || ३ ||

पुण्यदा मे पातु मध्यं नाभि सौभाग्यदायिनी |
कटिं कुंडलिनी पातु ऊरू नारदवंदिता || ४ ||

जननी जानुनी पातु जंघे सकलवंदिता |
नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी || ५ ||

संकटे विषमे दुर्गे भये वादे महाहवे |
नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा || ६ ||

इतीदं परमं गुह्यं तुलस्याः कवचामृतम् |
मर्त्यानाममृतार्थाय भीतानामभयाय च || ७ ||

मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् |
वशाय वश्यकामानां विद्यायै वेदवादिनाम् || ८ ||

द्रविणाय दरिद्राण पापिनां पापशांतये || ९ ||

अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् |
पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम् || १० ||

राज्यायभ्रष्टराज्यानामशांतानां च शांतये |
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि || ११ ||

जाप्यं त्रिवर्गसिध्यर्थं गृहस्थेन विशेषतः |
उद्यन्तं चण्डकिरणमुपस्थाय कृतांजलिः || १२ ||

तुलसीकानने तिष्टन्नासीनौ वा जपेदिदम् |
सर्वान्कामानवाप्नोति तथैव मम संनिधिम् || १३ ||

मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् |
या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत् || १४ ||

सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् |
वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः || १५ ||

साSपिसंवत्सरादेव गर्भं धत्ते मनोहरम् |
अश्वत्थेराजवश्यार्थी जपेदग्नेः सुरुपभाक || १६ ||

पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः |
कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम || १७ ||

श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् |
किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः || १८ ||

यं यं काममभिध्यायेत्त तं प्राप्नोत्यसंशयम् |
मम गेहगतस्त्वं तु तारकस्य वधेच्छया || १९ ||

जपन् स्तोत्रं च कवचं तुलसीगतमानसः |
मण्डलात्तारकं हंता भविष्यसि न संशयः || २० ||

|| इति श्रीब्रह्मांडपुराणे तुलसीमाहात्म्ये तुलसीकवचं नाम स्तोत्रं श्रीतुलसी देवीं समर्पणमस्तु ||

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular